श्री गणधरवलय स्तोत्रम | Shree Gandharvalay Stotram
जिनान् जिताराति-गणान् गरिष्ठान्
देशावधीन् सर्वपरावधींश्च।
सत्कोष्ठबीजादि-पदानुसारीन्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ १॥
संभिन्न-श्रोत्रान्वित-सन्मुनीन्द्रान्
प्रत्येक-सम्बोधित-बुद्धधर्मान्।
स्वयं प्रबुद्धांश्च विमुक्तिमार्गान्
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ २॥
द्विधा मन:पर्यय-चित्प्रयुक्तान्
द्वि-पञ्च-सप्त-द्वय-पूर्वसक्तान्।
अष्टाङ्ग-नैमित्तिक-शादक्षान्
स्तुवे गणेशानपि तद्गुणाप्त्यै॥३॥
विकुर्वाणाख्यद्र्धि-महाप्रभावान्,
विद्याधरांश्चारण-ऋद्धिप्राप्तान्।
प्रज्ञाश्रितान्नित्य-खगामिनश्च,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ४॥
आशीर्विषान् दृष्टिविषान्मुनीन्द्रा-
नुग्राति-दीप्तोत्तमतप्त-तप्तान्।
महातिघोर-प्रतप:प्रसक्तान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ५॥
वंद्यान् सुरैर्घोर-गुणांश्च लोके,
पूज्यान् बुधै-र्घोरपरा-क्रमांश्च।
घोरादि-संसद्गुण-ब्रह्म-युक्तान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ६॥
आमद्र्धि-खेलद्र्धि-प्रजल्लविडृद्धि-
सर्वद्र्धि-प्राप्तांश्च व्यथादिहन्तॄन्।
मनोवच:काय-बलोपयुक्तान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ७॥
सत्क्षीरसर्पिर्मधुरा-मृतद्र्धीन्,
यतीन् वराक्षीण-महानसांश्च।
प्रवर्धमानांि-जगत्पूज्यान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ८॥
सिद्धालयान् श्रीमहतोऽतिवीरान्,
श्रीवर्धमानद्र्धिविबुद्धि-दक्षान्।
सर्वान् मुनीन् मुक्तिवरानृषीन्द्रान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ९॥
नृसुर-खचर-सेव्या, विश्व-ोष्ठद्र्धिभूषा,
विविध-गुण-समुद्रा, मारमातङ्ग-सिंहा:।
भवजल-निधि-पोता, वन्दिता मे दिशन्तु,
मुनिगणसकला: श्रीसिद्धिदा: सदृषीन्द्रान्॥ १०॥
singer roopesh jain
music pankaj thakur, ankit birha
recording swardarpan sound studio.
mixing ashish saxena
video RJ Creation's
concept pramod jain
assistant. manoj
____________________________________
contact for any inquiries
collaboration,shows, recordings,music albums, customize song for your loved one
+919425882104 | +919425145956 | +919926048017 | +919926048017
mail.
[email protected]
===============================
Thanks For Watching.
🚩Please Support us :
🚩Subscribe Our Youtube Channel:https://youtube.com/user/kumarroopeshjain
Thanks For Watching.
🚩Please Support us :
🚩निवेदन - रूपेश जैन द्वारा लिखित सभी भक्ति रचनाओं को सबसे पहले प्राप्त करने के लिए हमारे Youtube Channel -Roopesh Jain को जरूर सब्सक्राइब करें👇:
https://youtube.com/user/kumarroopeshjain
___________________
For Latest Updates
——————————
👉🏻Subscribe to our channel here:
https://youtube.com/user/kumarroopeshjain
👉🏻Our official Facebook Page:
https://www.facebook.com/kumarroopeshjain
👉🏻Our official Instagram Page:
https://www.instagram.com/invites/contact/?i=1kjr2lqnza0pi&utm_content=1mqric4
#roopeshjainbhajan,#roopeshjainnewbhajan,#roopeshjainhits,#roopeshjainlatestbhajan,#roopeshjainkbhajan,#roopeshjainliveprogramme,#roopeshjainvoice,#gurubhajan,#gurubhajanbyroopeshjain,#roopeshjainhitbhajans,#bhajansamratroopeshjain,#jainbhajan,#roopeshparswanathbhajan,#topjainbhajan,#roopeshmaapaawatibhajan,#maapadmawatibhajan,#mangterehtebhajan,#roopeshjainmangterehte,#abhimantumhi,#jainbhajans,#latestjainbhajan,#latestgurubhajans,#roopeshjainhitbhajans,#mainbhaktterahanumaansa,#roopeshjainvidyasagarjibhajan,#acharyashreebhajan,#jainbhajans,#jainism,#roopeshjainbhaktambar,#aadiveershankarstotra,#stuti,#jainpooja,#jainaarti,#parswanathbhagwanbhajan,#paswanathstotra,#roopeshjainbhajansandhya,#bhajansandhya,#stuti,#poojan,#famousjainbhajan,#fastjainbhajan,#jaindancingbhajan,#latestroopeshjainhitbhajan,#superhitjainbhajan,#livebhajansandhya,#livebhajan,#dashlakshanbhajans,paryushanparvbhajan,#jaindharmkbhajan,#holibhajan,#jainprogram,#bachokprogrammekjainbhajan,#kidsjainbhajan,#roopeshjainnewsong,
सभी कार्यक्रमों को देखने के लिए और समय पर Notification के लिए Channel को Subscribe ज़रूर करे साथ ही नीचे Bell Button को दबाना ना भूलें…