MENU

Fun & Interesting

गणधर वलय स्तोत्र || रिद्धि मंत्र || प्रेरणा : मुनि श्री आदित्यसागर जी महाराज || स्वर: रूपेश जैन ||

Roopesh jain 25,419 1 year ago
Video Not Working? Fix It Now

श्री गणधरवलय स्तोत्रम | Shree Gandharvalay Stotram जिनान् जिताराति-गणान् गरिष्ठान् देशावधीन् सर्वपरावधींश्च। सत्कोष्ठबीजादि-पदानुसारीन्, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ १॥ संभिन्न-श्रोत्रान्वित-सन्मुनीन्द्रान् प्रत्येक-सम्बोधित-बुद्धधर्मान्। स्वयं प्रबुद्धांश्च विमुक्तिमार्गान् स्तुवे गणेशानपि तद्गुणाप्त्यै॥ २॥ द्विधा मन:पर्यय-चित्प्रयुक्तान् द्वि-पञ्च-सप्त-द्वय-पूर्वसक्तान्। अष्टाङ्ग-नैमित्तिक-शादक्षान् स्तुवे गणेशानपि तद्गुणाप्त्यै॥३॥ विकुर्वाणाख्यद्र्धि-महाप्रभावान्, विद्याधरांश्चारण-ऋद्धिप्राप्तान्। प्रज्ञाश्रितान्नित्य-खगामिनश्च, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ४॥ आशीर्विषान् दृष्टिविषान्मुनीन्द्रा- नुग्राति-दीप्तोत्तमतप्त-तप्तान्। महातिघोर-प्रतप:प्रसक्तान्, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ५॥ वंद्यान् सुरैर्घोर-गुणांश्च लोके, पूज्यान् बुधै-र्घोरपरा-क्रमांश्च। घोरादि-संसद्गुण-ब्रह्म-युक्तान्, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ६॥ आमद्र्धि-खेलद्र्धि-प्रजल्लविडृद्धि- सर्वद्र्धि-प्राप्तांश्च व्यथादिहन्तॄन्। मनोवच:काय-बलोपयुक्तान्, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ७॥ सत्क्षीरसर्पिर्मधुरा-मृतद्र्धीन्, यतीन् वराक्षीण-महानसांश्च। प्रवर्धमानांि-जगत्पूज्यान्, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ८॥ सिद्धालयान् श्रीमहतोऽतिवीरान्, श्रीवर्धमानद्र्धिविबुद्धि-दक्षान्। सर्वान् मुनीन् मुक्तिवरानृषीन्द्रान्, स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ९॥ नृसुर-खचर-सेव्या, विश्व-ोष्ठद्र्धिभूषा, विविध-गुण-समुद्रा, मारमातङ्ग-सिंहा:। भवजल-निधि-पोता, वन्दिता मे दिशन्तु, मुनिगणसकला: श्रीसिद्धिदा: सदृषीन्द्रान्॥ १०॥ singer roopesh jain music pankaj thakur, ankit birha recording swardarpan sound studio. mixing ashish saxena video RJ Creation's concept pramod jain assistant. manoj ____________________________________ contact for any inquiries collaboration,shows, recordings,music albums, customize song for your loved one +919425882104 | +919425145956 | +919926048017 | +919926048017 mail. [email protected] =============================== Thanks For Watching. 🚩Please Support us : 🚩Subscribe Our Youtube Channel:https://youtube.com/user/kumarroopeshjain Thanks For Watching. 🚩Please Support us : 🚩निवेदन - रूपेश जैन द्वारा लिखित सभी भक्ति रचनाओं को सबसे पहले प्राप्त करने के लिए हमारे Youtube Channel -Roopesh Jain को जरूर सब्सक्राइब करें👇: https://youtube.com/user/kumarroopeshjain ___________________ For Latest Updates —————————— 👉🏻Subscribe to our channel here: https://youtube.com/user/kumarroopeshjain 👉🏻Our official Facebook Page: https://www.facebook.com/kumarroopeshjain 👉🏻Our official Instagram Page: https://www.instagram.com/invites/contact/?i=1kjr2lqnza0pi&utm_content=1mqric4 #roopeshjainbhajan,#roopeshjainnewbhajan,#roopeshjainhits,#roopeshjainlatestbhajan,#roopeshjainkbhajan,#roopeshjainliveprogramme,#roopeshjainvoice,#gurubhajan,#gurubhajanbyroopeshjain,#roopeshjainhitbhajans,#bhajansamratroopeshjain,#jainbhajan,#roopeshparswanathbhajan,#topjainbhajan,#roopeshmaapaawatibhajan,#maapadmawatibhajan,#mangterehtebhajan,#roopeshjainmangterehte,#abhimantumhi,#jainbhajans,#latestjainbhajan,#latestgurubhajans,#roopeshjainhitbhajans,#mainbhaktterahanumaansa,#roopeshjainvidyasagarjibhajan,#acharyashreebhajan,#jainbhajans,#jainism,#roopeshjainbhaktambar,#aadiveershankarstotra,#stuti,#jainpooja,#jainaarti,#parswanathbhagwanbhajan,#paswanathstotra,#roopeshjainbhajansandhya,#bhajansandhya,#stuti,#poojan,#famousjainbhajan,#fastjainbhajan,#jaindancingbhajan,#latestroopeshjainhitbhajan,#superhitjainbhajan,#livebhajansandhya,#livebhajan,#dashlakshanbhajans,paryushanparvbhajan,#jaindharmkbhajan,#holibhajan,#jainprogram,#bachokprogrammekjainbhajan,#kidsjainbhajan,#roopeshjainnewsong, सभी कार्यक्रमों को देखने के लिए और समय पर Notification के लिए Channel को Subscribe ज़रूर करे साथ ही नीचे Bell Button को दबाना ना भूलें…

Comment