प्रभु प्राकट्य पुर्व बोले जानेवाले जन्माष्टमी के श्लोक और विवेचन#goswamyshyammanoharji
*जन्माष्टमी के श्लोक*
🌹अथ सर्वगुणोपेतः कालः परम्
शोभनः ||
यह्रेंवाजनजन्मकर्क्षे
शान्तर्क्षग्रहतारकम् ||१||
*अथ सर्व गुणो पेत: कालः परम शोभनः।*
*यर् ह्ये वाजन जन् मर्क्षम् शान् तर्क्ष ग्रह तार कम् ।। १।।*
🌹दिशः प्रसेदुर्गगनं
निर्मलोड़ुगणोदयम् ||
महीमंड॒लभूयिष्ठपुरग्राम
व्रजाकरा |l२||
*दिशः प्रसे दुर्ग गनम् निर्मलो डुगणो दयम्।*
*मही मंगल भू यिष्ठ पुर ग्राम व्रजा करा ।। २ ।।*
🌹नद्यप्रसन्नसलिला ह्रदा
जलरूह श्रियः ||
द्विजालिकुलसन्नादस्तव का
वनराजयः ||३||
*नद्यः प्रसन्न सलिला हृदा जल रुह श्रियः।*
*द्विजालि कुल संनाद स्तबका वन राजयः ।। ३ ।।*
🌹ववौ वायुः
सुखस्पर्शःपुण्यगंधर्व वहः
शुचिः ||
अग्नयश्च द्विजा तीनां
शान्तास्तत्र समिन्धत ||४||
*ववौ वायु: सुख स्पर्शः पुण्य गन्ध वहः शुचि:।*
*अग्न यश्च द्वि जातीनाम् शांतास् तत्र समिंधत ।। ४ ।।*
🌹मनांस्यासन् प्रसन्नानि
साधुनामसुरद्रुहाम् ||
जायमानेsजने तस्मिन् ने
दुर्दुन्दुभयो दिवि ||५||
*मनांस्या सन् प्रसन् नानि साधूनाम सुर द्रुहाम्।*
*जाय माने जने तस्मिन् नेदुर् दुन्दु भयो दिवि ।। ५ ।।*
🌹जगु किन्नरगन्धर्वास्तुष्टुवुः
सिद्धचारणाः ||
विद्याधर्यश्च ननृतुरप्सरोभिः
समं तदा ||६||
*जगु: किन्नर गंधर्वा स्तुष् टुवु: सिद्ध चारणा:।*
*विद्या धर् यश्च न नृतु रप् सरोभि: समम् तदा ।। ६ ।।*
🌹मुमुचुर्मुनयो देवाः सुमनांसि
मुदान्विताः||
मन्दं मन्दं जलधरा
जगजुर्नुसागरम् ||७||
*मुमुचुर् मुनयो देवा: सु मनांसि मुदान् विता:।*
*मन्दम् मन्दम् जल धरा जगर् जुरनु सागरम् ।। ७ ।।*
🌹निशीथे तमउद्भूते जायमाने
जनार्दने ओ||
देवक्यांविष्णुरूपिण्यां विष्णुः
सर्वगुह्राशयः ||८||
*निशिथे तम उद् भूते जाय माने जनार्दने*
*देवक्यां देव रूपिण्यां विष्णु: सर्व गुहा शयः ।। ८ ।।*
🌹आविरासीद् यथा प्राच्यां
दिशीन्दुरिव पुष्कलः ||८ १/२||
*आवि रासीद् यथा प्राच्यां दिशीन्दु रिव पुष्कलः*
*।। ८ १/२।।* #pushtibhaktimarg #