MENU

Fun & Interesting

शिवस्तुतिः | कोई रोग नहीं होगा, दरिद्रता भी नहीं होगी | Shiva Stuti

BalRam Pandey Sanskrit 532,047 2 months ago
Video Not Working? Fix It Now

शिवस्तुतिः | कोई रोग नहीं होगा, दरिद्रता भी नहीं होगी | Shiva Stuti by Kartikeya ji in Skand Mahapuran with Pure Sanskrit Lyrics | Balram Pandey Sanskrit 🚩 जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष संबंधी जानकारी प्राप्त करने के लिए हमसे संपर्क कर सकते हैं। संपर्क सूत्र - 8445108265 ।। शिवस्तुतिः ।। स्कन्द उवाच- नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय । नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥ १ ॥ नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय । नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय॥२॥ नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय । नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय ॥३॥ नमो निसर्गात्मक भूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय । नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥ ४ ॥ नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे । नमोऽस्तु कर्मप्रसवाय धात्रे नमः सदा ते भगवन् सुकर्त्रे ॥ ५ ॥ अनन्तरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम्। अमेयमानाय नमोऽस्तु तुभ्यं वृषेन्द्रयानाय नमोऽस्तु तुभ्यम्॥६॥ नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय । चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय ॥ ७ ॥ ममेश भूतेश महेश्वरोऽसि कामेश वागीश बलेश धीश । क्रोधेश मोहेश परापरेश नमोऽस्तु मोक्षेश गुहाशयेश ॥ ८ ॥ शिव उवाच- ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम् । स्तोष्यन्ति परया भक्त्या शृणु तेषां च यत्फलम् ॥ ९ ॥ न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम् । भुक्त्वा भोगान् दुर्लभांश्च मम यास्यन्ति सद्म ते ॥ १० ॥ ॥ श्रीस्कन्दमहापुराणे कुमारिकाखण्डे शिवस्तुतिः ॥ To help us:- [Bharat 🇮🇳]- Upi number = 8271999095 [World 🌎] Paypal- https://www.paypal.me/SRINIVASPandey765 Razorpay- https://rzp.io/l/TJnsmFR Telegram Group = https://t.me/BalramPandeySanskrit Email- [email protected] #Shiva #sanatandharma #sanskrit #stotram #balrampandeysanskrit

Comment