शिवस्तुतिः | कोई रोग नहीं होगा, दरिद्रता भी नहीं होगी | Shiva Stuti
शिवस्तुतिः | कोई रोग नहीं होगा, दरिद्रता भी नहीं होगी | Shiva Stuti by Kartikeya ji in Skand Mahapuran with Pure Sanskrit Lyrics | Balram Pandey Sanskrit 🚩
जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष संबंधी जानकारी प्राप्त करने के लिए हमसे संपर्क कर सकते हैं।
संपर्क सूत्र - 8445108265
।। शिवस्तुतिः ।।
स्कन्द उवाच-
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ।
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥ १ ॥
नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय ।
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय॥२॥
नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय ।
नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय ॥३॥
नमो निसर्गात्मक भूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय ।
नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥ ४ ॥
नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे ।
नमोऽस्तु कर्मप्रसवाय धात्रे नमः सदा ते भगवन् सुकर्त्रे ॥ ५ ॥
अनन्तरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम्।
अमेयमानाय नमोऽस्तु तुभ्यं वृषेन्द्रयानाय नमोऽस्तु तुभ्यम्॥६॥
नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय ।
चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय ॥ ७ ॥
ममेश भूतेश महेश्वरोऽसि कामेश वागीश बलेश धीश ।
क्रोधेश मोहेश परापरेश नमोऽस्तु मोक्षेश गुहाशयेश ॥ ८ ॥
शिव उवाच-
ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम् ।
स्तोष्यन्ति परया भक्त्या शृणु तेषां च यत्फलम् ॥ ९ ॥
न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम् ।
भुक्त्वा भोगान् दुर्लभांश्च मम यास्यन्ति सद्म ते ॥ १० ॥
॥ श्रीस्कन्दमहापुराणे कुमारिकाखण्डे शिवस्तुतिः ॥
To help us:-
[Bharat 🇮🇳]-
Upi number = 8271999095
[World 🌎]
Paypal- https://www.paypal.me/SRINIVASPandey765
Razorpay- https://rzp.io/l/TJnsmFR
Telegram Group = https://t.me/BalramPandeySanskrit
Email- [email protected]
#Shiva #sanatandharma #sanskrit #stotram #balrampandeysanskrit