MENU

Fun & Interesting

01of20) Introduction to साधन पञ्चकम् Sādhana Pañcakam

Aarsha Samskriti 408 2 months ago
Video Not Working? Fix It Now

Join this channel to get access to perks: https://www.youtube.com/channel/UCKF2oaehiM27BW9Qvq6ijWA/join साधन-पञ्चकम् / उपदेशपञ्चकम् sādhana-pañcakam / upadeśapañcakam वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां vedo nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम्। teneśasya vidhīyatāmapacitiḥ kāmye matistyajyatām | पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां pāpaughaḥ paridhūyatāṁ bhavasukhe doṣo'nusandhīyatāṁ आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम्॥१॥ ātmecchā vyavasīyatāṁ nijagṛhāttūrṇaṁ vinirgamyatām ||1|| 1) वेदः vedaḥ नित्यम् nityam अधीयताम् adhīyatām 2) तत् tat उदितम् uditam कर्म karma स्वनुष्ठीयताम् svanuṣṭhīyatām 3) तेन tena ईशस्य īśasya विधीयताम् vidhīyatām 4) अपचितिः apacitiḥ काम्ये-मतिः kāmye-matiḥ त्यज्यताम् tyajyatām 5) पापौघः pāpaughaḥ परिधूयताम् paridhūyatām 6) भवसुखे bhavasukhe दोषः doṣaḥ अनुसन्धीयताम् anusandhīyatām 7) आत्मेच्छा ātmecchā व्यवसीयताम् vyavasīyatām 8) निजगृहात् nijagṛhāt तूर्णम् tūrṇam विनिर्गम्यताम् vinirgamyatām सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां saṅgaḥ satsu vidhīyatāṁ bhagavato bhaktirdṛḍhā''dhīyatāṁ शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम्। śāntyādiḥ paricīyatāṁ dṛḍhataraṁ karmāśu santyajyatām | सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां sadvidvānupasṛpyatāṁ pratidinaṁ tatpādukā sevyatāṁ ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम्॥२॥ brahmaikākṣaramarthyatāṁ śrutiśirovākyaṁ samākarṇyatām ||2|| 9) सङ्गः saṅgaḥ सत्सु satsu विधीयताम् vidhīyatām 10) भगवतः bhagavataḥ भक्तिः bhaktiḥ दृढा dṛḍhā आधीयताम् ādhīyatām 11) शान्त्यादिः śāntyādiḥ परिचीयताम् paricīyatām 12) दृढतरम् dṛḍhataram कर्म karma आशु āśu सन्त्यज्यताम् santyajyatām 13) सद्विद्वान् sadvidvān उपसृप्यताम् upasṛpyatām 14) प्रतिदिनम् pratidinam तत्पादुका tatpādukā सेव्यताम् sevyatām 15) ब्रह्मैकाक्षरम् brahmaikākṣaram अर्थ्यताम् arthyatām 16) श्रुतिशिरोवाक्यम् śrutiśirovākyam समाकर्ण्यताम् samākarṇyatām वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां vākyārthaśca vicāryatāṁ śrutiśiraḥpakṣaḥ samāśrīyatāṁ दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् । dustarkātsuviramyatāṁ śrutimatastarko'nusandhīyatām | ब्रह्मैवास्मि विभाव्यतामहरहर्गर्वः परित्यज्यतां brahmaivāsmi vibhāvyatāmaharahargarvaḥ parityajyatāṁ देहेऽहंमतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥ dehe'haṁmatirujjhyatāṁ budhajanairvādaḥ parityajyatām ||3|| 17) वाक्यार्थः vākyārthaḥ च ca विचार्यताम् vicāryatām 18) श्रुतिशिरःपक्षः śrutiśiraḥpakṣaḥ समाश्रीयताम् samāśrīyatām 19) दुस्तर्कात् dustarkāt सुविरम्यताम् suviramyatām 20) श्रुतिमतस्तर्कः śrutimatastarkaḥ अनुसन्धीयताम् anusandhīyatām 21) ब्रह्म brahma एव eva अस्मि asmi विभाव्यताम् vibhāvyatām 22) अहरहः aharahaḥ गर्वः परित्यज्यताम् garvaḥ parityajyatām 23) देहे dehe अहम् aham मतिः matiḥ उज्झ्यताम् ujjhyatām 24) बुधजनैः budhajanaiḥ वादः vādaḥ परित्यज्यताम् parityajyatām क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यताम् kṣudvyādhiśca cikitsyatāṁ pratidinaṁ bhikṣauṣadhaṁ bhujyatām स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् । svādvannaṁ na tu yācyatāṁ vidhivaśāt prāptena santuṣyatām | शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम् śītoṣṇādi viṣahyatāṁ na tu vṛthā vākyaṁ samuccāryatām औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम्॥४॥ audāsīnyamabhīpsyatāṁ janakṛpānaiṣṭhuryamutsṛjyatām ||4|| 25) क्षुद्-व्याधिः kṣud-vyādhiḥ च ca चिकित्स्यताम् cikitsyatām 26) प्रतिदिनम् pratidinam भिक्षौषधम् bhikṣauṣadham भुज्यताम् bhujyatām 27) स्वादु svādu अन्नम् annam न na तु tu याच्यताम् yācyatām 28) विधिवशात् vidhivaśāt प्राप्तेन prāptena सन्तुष्यताम् santuṣyatām 29) शीतोष्णादि śītoṣṇādi विषह्यताम् viṣahyatām 30) न na तु tu वृथा vṛthā वाक्यम् vākyam समुच्चार्यताम् samuccāryatām 31) औदासीन्यम् audāsīnyam अभीप्स्यताम् abhīpsyatām 32) जन-कृपा-नैष्ठुर्यम् jana-kṛpā-naiṣṭhuryam उत्सृज्यताम् utsṛjyatām एकान्ते सुखमास्यतां परतरे चेतः समाधीयताम् ekānte sukhamāsyatāṁ paratare cetaḥ samādhīyatām पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् । pūrṇātmā susamīkṣyatāṁ jagadidaṁ tadbādhitaṁ dṛśyatām | प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यताम् prākkarma pravilāpyatāṁ citibalānnāpyuttaraiḥ śliṣyatām प्ररब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५॥ prarabdhaṁ tviha bhujyatāmatha parabrahmātmanā sthīyatām ||5|| 33) एकान्ते ekānte सुखम् sukham आस्यताम् āsyatām 34) परतरे paratare चेतः cetaḥ समाधीयताम् samādhīyatām 35) पूर्णात्मा pūrṇātmā सुसमीक्ष्यताम् susamīkṣyatām 36) जगदिदम् jagadidam तद्बाधितम् tadbādhitam दृश्यताम् dṛśyatām 37) प्राक्कर्म prākkarma प्रविलाप्यताम् pravilāpyatām 38) चितिबलात् citibalāt अपि api उत्तरैः uttaraiḥ न na श्लिष्यताम् śliṣyatām 39) प्ररब्धम् prarabdham तु tu इह iha भुज्यताम् bhujyatām 40) अथ atha परब्रह्मात्मना parabrahmātmanā स्थीयताम् sthīyatām

Comment