Join this channel to get access to perks:
https://www.youtube.com/channel/UCKF2oaehiM27BW9Qvq6ijWA/join
साधन-पञ्चकम् / उपदेशपञ्चकम्
sādhana-pañcakam / upadeśapañcakam
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
vedo nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम्।
teneśasya vidhīyatāmapacitiḥ kāmye matistyajyatām |
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां
pāpaughaḥ paridhūyatāṁ bhavasukhe doṣo'nusandhīyatāṁ
आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम्॥१॥
ātmecchā vyavasīyatāṁ nijagṛhāttūrṇaṁ vinirgamyatām ||1||
1) वेदः vedaḥ नित्यम् nityam अधीयताम् adhīyatām
2) तत् tat उदितम् uditam कर्म karma स्वनुष्ठीयताम् svanuṣṭhīyatām
3) तेन tena ईशस्य īśasya विधीयताम् vidhīyatām
4) अपचितिः apacitiḥ काम्ये-मतिः kāmye-matiḥ त्यज्यताम् tyajyatām
5) पापौघः pāpaughaḥ परिधूयताम् paridhūyatām
6) भवसुखे bhavasukhe दोषः doṣaḥ अनुसन्धीयताम् anusandhīyatām
7) आत्मेच्छा ātmecchā व्यवसीयताम् vyavasīyatām
8) निजगृहात् nijagṛhāt तूर्णम् tūrṇam विनिर्गम्यताम् vinirgamyatām
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां
saṅgaḥ satsu vidhīyatāṁ bhagavato bhaktirdṛḍhā''dhīyatāṁ
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम्।
śāntyādiḥ paricīyatāṁ dṛḍhataraṁ karmāśu santyajyatām |
सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां
sadvidvānupasṛpyatāṁ pratidinaṁ tatpādukā sevyatāṁ
ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम्॥२॥
brahmaikākṣaramarthyatāṁ śrutiśirovākyaṁ samākarṇyatām ||2||
9) सङ्गः saṅgaḥ सत्सु satsu विधीयताम् vidhīyatām
10) भगवतः bhagavataḥ भक्तिः bhaktiḥ दृढा dṛḍhā आधीयताम् ādhīyatām
11) शान्त्यादिः śāntyādiḥ परिचीयताम् paricīyatām
12) दृढतरम् dṛḍhataram कर्म karma आशु āśu सन्त्यज्यताम् santyajyatām
13) सद्विद्वान् sadvidvān उपसृप्यताम् upasṛpyatām
14) प्रतिदिनम् pratidinam तत्पादुका tatpādukā सेव्यताम् sevyatām
15) ब्रह्मैकाक्षरम् brahmaikākṣaram अर्थ्यताम् arthyatām
16) श्रुतिशिरोवाक्यम् śrutiśirovākyam समाकर्ण्यताम् samākarṇyatām
वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां
vākyārthaśca vicāryatāṁ śrutiśiraḥpakṣaḥ samāśrīyatāṁ
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।
dustarkātsuviramyatāṁ śrutimatastarko'nusandhīyatām |
ब्रह्मैवास्मि विभाव्यतामहरहर्गर्वः परित्यज्यतां
brahmaivāsmi vibhāvyatāmaharahargarvaḥ parityajyatāṁ
देहेऽहंमतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥
dehe'haṁmatirujjhyatāṁ budhajanairvādaḥ parityajyatām ||3||
17) वाक्यार्थः vākyārthaḥ च ca विचार्यताम् vicāryatām
18) श्रुतिशिरःपक्षः śrutiśiraḥpakṣaḥ समाश्रीयताम् samāśrīyatām
19) दुस्तर्कात् dustarkāt सुविरम्यताम् suviramyatām
20) श्रुतिमतस्तर्कः śrutimatastarkaḥ अनुसन्धीयताम् anusandhīyatām
21) ब्रह्म brahma एव eva अस्मि asmi विभाव्यताम् vibhāvyatām
22) अहरहः aharahaḥ गर्वः परित्यज्यताम् garvaḥ parityajyatām
23) देहे dehe अहम् aham मतिः matiḥ उज्झ्यताम् ujjhyatām
24) बुधजनैः budhajanaiḥ वादः vādaḥ परित्यज्यताम् parityajyatām
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यताम्
kṣudvyādhiśca cikitsyatāṁ pratidinaṁ bhikṣauṣadhaṁ bhujyatām
स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् ।
svādvannaṁ na tu yācyatāṁ vidhivaśāt prāptena santuṣyatām |
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम्
śītoṣṇādi viṣahyatāṁ na tu vṛthā vākyaṁ samuccāryatām
औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम्॥४॥
audāsīnyamabhīpsyatāṁ janakṛpānaiṣṭhuryamutsṛjyatām ||4||
25) क्षुद्-व्याधिः kṣud-vyādhiḥ च ca चिकित्स्यताम् cikitsyatām
26) प्रतिदिनम् pratidinam भिक्षौषधम् bhikṣauṣadham भुज्यताम् bhujyatām
27) स्वादु svādu अन्नम् annam न na तु tu याच्यताम् yācyatām
28) विधिवशात् vidhivaśāt प्राप्तेन prāptena सन्तुष्यताम् santuṣyatām
29) शीतोष्णादि śītoṣṇādi विषह्यताम् viṣahyatām
30) न na तु tu वृथा vṛthā वाक्यम् vākyam समुच्चार्यताम् samuccāryatām
31) औदासीन्यम् audāsīnyam अभीप्स्यताम् abhīpsyatām
32) जन-कृपा-नैष्ठुर्यम् jana-kṛpā-naiṣṭhuryam उत्सृज्यताम् utsṛjyatām
एकान्ते सुखमास्यतां परतरे चेतः समाधीयताम्
ekānte sukhamāsyatāṁ paratare cetaḥ samādhīyatām
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।
pūrṇātmā susamīkṣyatāṁ jagadidaṁ tadbādhitaṁ dṛśyatām |
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यताम्
prākkarma pravilāpyatāṁ citibalānnāpyuttaraiḥ śliṣyatām
प्ररब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५॥
prarabdhaṁ tviha bhujyatāmatha parabrahmātmanā sthīyatām ||5||
33) एकान्ते ekānte सुखम् sukham आस्यताम् āsyatām
34) परतरे paratare चेतः cetaḥ समाधीयताम् samādhīyatām
35) पूर्णात्मा pūrṇātmā सुसमीक्ष्यताम् susamīkṣyatām
36) जगदिदम् jagadidam तद्बाधितम् tadbādhitam दृश्यताम् dṛśyatām
37) प्राक्कर्म prākkarma प्रविलाप्यताम् pravilāpyatām
38) चितिबलात् citibalāt अपि api उत्तरैः uttaraiḥ न na श्लिष्यताम् śliṣyatām
39) प्ररब्धम् prarabdham तु tu इह iha भुज्यताम् bhujyatām
40) अथ atha परब्रह्मात्मना parabrahmātmanā स्थीयताम् sthīyatām