Why a fan in the Fragrant Breeze ! | Forty Verses on Reality - Supplement | Ulladu Narpadu Anubandham | English | 2024 | Verse 2 & 3
(Day 4)
Verse 2
sādhuṟavu sāravuḷañ cārteḷivi cārattā
lēdupara māmpadamiṅ geydumō — vōdumadu
bōdhakaṉā ṉūṯporuḷāṯ puṇṇiyattāṯ piṉṉumoru
sādhakattāṯ sāravoṇā dāl.
Padacchēdam (word-separation): sādhu uṟavu sāra uḷam sār teḷi vicārattāl ēdu param ām padam iṅgu eydumō, ōdum adu bōdhakaṉāl, nūl poruḷāl, puṇṇiyattāl, piṉṉum oru sādhakattāl sāra oṇādu; āl.
Note: This verse is Bhagavan’s adaptation of Yōga Vāsiṣṭham 5.12.17:
न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् ।
यत्साधुसङ्गाभ्युदितात् विचार विशदा धृतः ॥
na tadgurōrna śāstrārthānna puṇyātprāpyatē padam |
yatsādhusaṅgābhyuditāt vicāra viśadā dhṛtaḥ ||
Verse 3
sādhukka ḷāvār cakavāca naṇṇiṉā
lēdukkā minniyam mellāmu — mēdakka
taṇḍeṉḏṟaṉ mārutat tāṉvīsa vēvisiṟi
koṇḍeṉṉa kāriyanī kūṟu.
Padacchēdam (word-separation): sādhukkaḷ-āvār sahavāsam naṇṇiṉāl, ēdukku ām i-n-niyamam ellāmum? mēdakka taṇ teṉḏṟal mārutam tāṉ vīsavē, visiṟi koṇḍu eṉṉa kāriyam nī kūṟu?
सज्जनसङ्गे संप्राप्ते समस्त नियमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥
sajjanasaṅgē saṁprāptē samasta niyamairalam |
tālavṛntēna kiṁ kāryaṁ labdhē malayamārutē ||
Verse 4:
गङ्गापापं शशितापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च हन्ति सज्जनदर्शनम् ॥
gaṅgāpāpaṁ śaśitāpaṁ dainyaṁ kalpatarustathā |
pāpaṁ tāpaṁ ca dainyaṁ ca hanti sajjanadarśanam ||
Voice of Rishis
Sri Ramanacharana Tirtha (Nochur) Swami
https://www.voiceofrishis.org