MENU

Fun & Interesting

(4) Why a fan in the Fragrant Breeze! Forty Verses on Reality - Supplement | Verse 2-3 | Eng | 2024

Video Not Working? Fix It Now

Why a fan in the Fragrant Breeze ! | Forty Verses on Reality - Supplement | Ulladu Narpadu Anubandham | English | 2024 | Verse 2 & 3 (Day 4) Verse 2 sādhuṟavu sāravuḷañ cārteḷivi cārattā lēdupara māmpadamiṅ geydumō — vōdumadu bōdhakaṉā ṉūṯporuḷāṯ puṇṇiyattāṯ piṉṉumoru sādhakattāṯ sāravoṇā dāl. Padacchēdam (word-separation): sādhu uṟavu sāra uḷam sār teḷi vicārattāl ēdu param ām padam iṅgu eydumō, ōdum adu bōdhakaṉāl, nūl poruḷāl, puṇṇiyattāl, piṉṉum oru sādhakattāl sāra oṇādu; āl. Note: This verse is Bhagavan’s adaptation of Yōga Vāsiṣṭham 5.12.17: न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् । यत्साधुसङ्गाभ्युदितात् विचार विशदा धृतः ॥ na tadgurōrna śāstrārthānna puṇyātprāpyatē padam | yatsādhusaṅgābhyuditāt vicāra viśadā dhṛtaḥ || Verse 3 sādhukka ḷāvār cakavāca naṇṇiṉā lēdukkā minniyam mellāmu — mēdakka taṇḍeṉḏṟaṉ mārutat tāṉvīsa vēvisiṟi koṇḍeṉṉa kāriyanī kūṟu. Padacchēdam (word-separation): sādhukkaḷ-āvār sahavāsam naṇṇiṉāl, ēdukku ām i-n-niyamam ellāmum? mēdakka taṇ teṉḏṟal mārutam tāṉ vīsavē, visiṟi koṇḍu eṉṉa kāriyam nī kūṟu? सज्जनसङ्गे संप्राप्ते समस्त नियमैरलम् । तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ sajjanasaṅgē saṁprāptē samasta niyamairalam | tālavṛntēna kiṁ kāryaṁ labdhē malayamārutē || Verse 4: गङ्गापापं शशितापं दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च हन्ति सज्जनदर्शनम् ॥ gaṅgāpāpaṁ śaśitāpaṁ dainyaṁ kalpatarustathā | pāpaṁ tāpaṁ ca dainyaṁ ca hanti sajjanadarśanam || Voice of Rishis Sri Ramanacharana Tirtha (Nochur) Swami https://www.voiceofrishis.org

Comment