MENU

Fun & Interesting

Sri Venkatesha Stotram | Soulful Meditation Music - One Hour Loop | ISKCON Bangalore

ISKCON Bangalore Music 1,076,058 5 months ago
Video Not Working? Fix It Now

Sri Venkatesha Stotram is a famous hymn composed by the Sri Vaishnava Acharya, Sri Prathivadhi Bhayankaram Aṇṇan. He was a disciple of the illustrious Sri Vaishnava acharya, Sri Manavala Mamuni, and was initiated by him with the name 'Sri Vaishnava Dasan'. It describes the supreme position of Lord Srinivasa Govinda and His innumerable transcendental qualities. It concludes with an ardent prayer to the Lord, seeking his causeless mercy and devotional service. Devotees sing this hymn during the early morning hours in Vaishnava temples for the pleasure of Lord Govinda. It was popularised by the efforts of Bharat Ratna, M.S. Subbulakshmi in recent years. Today, it is common in Indian households to hear this hymn along with the Venkatesha Suprabhatam in the morning. (To listen to the Venkatesha Suprabhatam, visit: https://www.youtube.com/watch?v=ZEJOZmQHZ-U) Sri Venkatesha Stotram: kamalā-kuca-cūcuka-kuṅkumato niyatāruṇitātula-nīlatano kamalāyata-locana lokapate vijayī bhava veṅkaṭa-śailapate (1) sacaturmukha-ṣaṇmukha-pañcamukha pramukhākhila-daivata-moulimaṇe śaraṇāgatavatsala sāranidhe paripālaya māṁ vṛṣa-śailapate (2) ativelatayā tava durviṣahair anuvela-kṛtair aparādha-śataiḥ bharitaṁ tvaritaṁ vṛṣa-śailapate parayā kṛpayā paripāhi hare (3) adhiveṅkaṭa-śailam udāramater janatābhi-matādhika-dānaratāt paradevatayā gaditān nigamaiḥ kamalādayitān na paraṁ kalaye (4) kalaveṇu-ravāvaśa-gopavadhū- śatakoṭi-vṛtāt smarakoṭi samāt prati vallavikābhimatāt sukhadāt vasudeva-sutān na paraṁ kalaye (5) abhirāma-guṇākara dāśarathe jagadeka-dhanurdhara dhīramate raghunāyaka rāma rameśa vibho varado bhava deva dayā-jaladhe (6) avanī-tanayā-kamanīya-karaṁ rajanīkara-cāru-mukhāmbu-ruham rajanicara-rāja-tamo-mihiraṁ mahanīyam ahaṁ raghurāmamaye (7) sumukhaṁ suhṛdaṁ sulabhaṁ sukhadaṁ svanujaṁ ca sukhāyam amoghaśaram apahāya raghūdvaham anyam ahaṁ na kathaṅcana kaṅcana jātu bhaje (8) vinā veṅkaṭeśaṁ na nātho na nāthaḥ sadā veṅkaṭeśaṁ smarāmi smarāmi hare veṅkaṭeśa prasīda prasīda priyaṁ veṅkaṭeśa prayaccha prayaccha (9) ahaṁ dūratas te padāmbhoja-yugma praṇā-mecchayāgatya sevāṁ karomi sakṛt sevayā nitya-sevāphalaṁ tvaṁ prayaccha prayaccha prabho veṅkaṭeśa (10) ajñāninā mayā doṣān aśeṣān vihitān hare kṣamasva tvaṁ kṣamasva tvaṁ śeṣaśailaśikhāmaṇe (11) #venkateshastotram #govinda #govindasongs #venkatesha #chanting #mantra #meditation #music #soulfulmusic #trendingsong #iskconbangalore #tirupati #tirumaladarshan

Comment