MENU

Fun & Interesting

Surya Kavacham 11 Times With Lyrics | सूर्य कवच | Powerful Mantra for Good Health & Happiness

Rajshri Soul 148,635 3 years ago
Video Not Working? Fix It Now

Surya Kavach (सूर्य कवच): Every disaster can be avoided by the text of the sun cover described in the scriptures. Surya Kavach protects the organ-affinity of the person. Surya Kavach provides all the good fortune and divinity. It gives success and feat. Surya Kavach is a very powerful psalm to attune you with the higher frequencies of perfect health, happiness, abundance and prosperity. Surya kavach is a beautiful creation of Mahamuni Yagyavalkya Rishi. Surya is a Kavach of Sun God or God Surya. Surya Kavach gives us a protection just like a shield to the worrier. This Surya Kavach is practiced for sound and good health and prosperity. Recite this Kavach with faith, concentration and devotion in mind to receive blessings from God Sun. Lyrics : घृणिर्मे शीर्षकं पातु सूर्यः पातु ललाटकम् । आदित्यःपातु नेत्रे द्वे श्रोत्रे पातु दिवाकरः ॥ १॥ नासिकां च त्रयीपातु पातु गण्डस्थले रविः । पातूत्तरोष्ठमुष्णांशुरधरोष्ठमहर्पतिः ॥ २॥ दन्तान्पातु जगच्चक्षुः जिह्वां पातु विभावसुः । वक्त्रं पातु सहस्रांशुः चिबुकं पातु शङ्करः ॥ ३॥ पार्शे पातु पतङ्गश्च पृष्ठं पातु प्रभाकरः । कुक्षिं दिनमणिः पातु मध्यं पातु प्रजेश्वरः ॥ ४॥ पात्वंशुमाली नाभिं मे कटिं पात्वमराग्रणीः । ऊरू पातु ग्रहपतिः जानुनी पातु सर्वगः ॥ ५॥ जङ्घे धामनिधिः पातु गुल्फौ पातु प्रभाकरः । मार्ताण्डः पातु पादौ मे पातु मित्रोऽखिलं वपुः ॥ ६॥ फलश्रुतिः । इदमादित्यनामाख्यं कवचं धारयेत्सुधीः । सदीर्घायुस्सदा भोगी स्थिरसम्पद्विजायते ॥ ७॥ धर्मसञ्चारिणो लोके त्रयीश्री सूर्यवर्मणा । आवृतं पुरुषं द्रष्टुमशक्ता भयविह्वलाः ॥ ८॥ मित्रयन्तोद्भवन्तस्तं तिरस्कर्तुं तदक्षमम् । विरोधिनस्तु सर्वत्र तदाचरणतत्पराः ॥ ९॥ दारिद्र्यं चैव दौर्भाग्यं मारकस्त्विह दह्यते । सूर्येति सुरराजेति मित्रेति सुमनास्स्मरन् ॥ १०॥ पुमान्न प्राप्नुयाद्दुःखं शाश्वतं सुखमश्नुते । सर्वोन्नतगुणाधारं सूर्येणाशु प्रकल्पितम् ॥ ११॥ कवचं धारयेद्यस्तु तस्य स्यादखिलं वशम् । सदा गदाधरस्यापि छेत्तुं किं च तदक्षयम् ॥ १२॥ तस्य हस्ते च सर्वापि सिद्धीः प्रत्ययदायिनीः । सुखस्वपे यदा सूरः स्वस्य वर्मोपविष्टवान् ॥ १३॥ याज्ञवल्क्यो स्तवान् सप्त समक्षं हृदये मुदा । स घृणिस्सूर्य आदित्यस्तपनस्सविता रविः ॥ १४॥ कर्मसाक्षी दिनमणिर्मित्रो भानुर्विभुर्हरिः । द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ १५॥ तस्य मृत्युभयं नास्ति सपुत्रो विजयी भवेत् । द्वाभ्यां त्रिभिस्त्रिभिर्व??सन्मन्त्रपद्धतिम् ॥ १६॥ विज्ञायाष्टाक्षरीमेतां ओङ्कारादि जपेत्कृती । मन्त्रात्मकमिदं वर्म मन्त्रवद्गोपयेत्तथा ॥ १७॥ अमन्दविदुषः पुंसो दातुं तद्दुर्लभं खलु । दुर्लभं भक्तिहीनानां सुलभं पुण्यजीविनाम् ॥ १८॥ य इदं पठते भक्त्या श‍ृणुयाद्वा समाहितः । तस्य पुण्यफलं वक्तुमशक्यं वर्षकोटिभिः ॥ १९॥ इत्यादित्यपुराणे उत्तरखण्डे याज्ञवल्क्य विरचितं श्रीसूर्यकवचं सम्पूर्णम् । स्वर्भुवर्भूरोमित दिग्विमोकः श्री सूर्यनारायण परब्रह्मार्पणमस्तु । इति श्रीसूर्यकवचं सम्पूर्णम् । #SuryaKavachamStotram #PowerfulMantra #सूर्यकवच Credits- Language : Sanskrit Lyrics : Traditional Composer : Traditional Artist : Susmirata Dawalkar For Music Click on Below Link : - ♫ STREAMING ON ♫ (iTunes - Apple - Spotify - Gaana - Jiosaavn - Hungama - Amazon -Wynk ) : https://bfan.link/surya-kavacham-11-times Operator Codes - Airtel - 54321112891795 Vodafone - 53712891795 Idea - 5678912891795 BSNL - Subscribers sms BT 12891795 To 56700 MTNL - Subscribers sms PT 12891795 To 56789 Copyrights & Publishing : Rajshri Entertainment Private Limited For more devotional songs subscribe - http://bit.ly/rajshrisoul Follow us on g+: https://plus.google.com/+rajshrisoul Like our Facebook Page - https://www.facebook.com/rajshrisoul Follow us on Pinterest: http://pinterest.com/rajshrisoul/

Comment