杂阿含906经(庄春江译)
......如是,迦叶!如来正法欲灭之时,有相似像法生;相似像法出世间已,正法则灭。......
相应部16相应13经/相似正法经(庄春江译)
……同样的,迦叶!只要相似正法不在世间出现,正法的消失就不存在,迦叶!但当相似正法在世间出现,那时正法的消失存在。……
SN.16.13. Saddhammappatirūpakasuttaṃ
……Na tāva, kassapa, saddhammassa antaradhānaṃ hoti yāva na saddhammappatirūpakaṃ loke uppajjati. Yato ca kho, kassapa, saddhammappatirūpakaṃ loke uppajjati, atha saddhammassa antaradhānaṃ hoti”…….
增支部5集141经/轻蔑经(庄春江译)
......比丘们!人如何是迟钝者、愚钝者?比丘们!这里,某人不知道善、恶法,不知道有罪过、无罪过法,不知道卑劣、胜妙法,不知道黑白有对比的法,这样的人是迟钝者、愚钝者。......
AN.5.141/ 1. Avajānātisuttaṃ
......“Kathañca, bhikkhave, puggalo mando momūho hoti? Idha, bhikkhave, ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṃ kho, bhikkhave, puggalo mando momūho hoti......
增支部1集140经(庄春江译)
“比丘们!凡那些比丘解说‘非法为非法’,比丘们!那些比丘是对众人利益,对众人安乐,对众人需要,对天-人们的利益、安乐的行者。比丘们!那些比丘产出许多福德,以及他们使这个正法存续。”
AN.1.140
140. “Ye te, bhikkhave, bhikkhū adhammaṃ adhammoti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti. Paṭhamaṃ.
增支部1集141经(庄春江译)
“比丘们!凡那些比丘解说‘正法为正法’,比丘们!那些比丘是对众人利益,对众人安乐,对众人需要,对天-人们的利益、安乐的行者。比丘们!那些比丘产出许多福德,以及他们使这个正法存续。”
AN.1.141
141. “Ye te, bhikkhave, bhikkhū dhammaṃ dhammoti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti. Dutiyaṃ.
增支部10集113经/非法经第一(庄春江译)
“比丘们!非法与无利益应该被知道,法与利益应该被知道,知道非法与无利益;知道法与利益后,应该依法、依利益如是而实行。
比丘们!而哪些是非法与无利益呢?邪见、邪志、邪语、邪业、邪命、邪精进、邪念、邪定、邪智、邪解脱,比丘们!这被称为非法与无利益。
比丘们!而哪些是法与利益呢?正见、正志、正语、正业、正命、正精进、正念、正定、正智、正解脱,比丘们!这被称为法与利益。
比丘们!非法与无利益应该被知道,法与利益应该被知道,知道非法与无利益;知道法与利益后,应该依法、依利益如是而实行。”
AN.10.113/ 1. Paṭhama-adhammasuttaṃ
113. “Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
“Katamo ca, bhikkhave, adhammo ca anattho ca? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti– ayaṃ vuccati, bhikkhave, adhammo ca anattho ca.
“Katamo ca, bhikkhave, dhammo ca attho ca? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ayaṃ vuccati, bhikkhave, dhammo ca attho ca.
“‘Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. Paṭhamaṃ.