MENU

Fun & Interesting

增支部4.54 (AN4.54)

Dhamma Eye 112 lượt xem 10 months ago
Video Not Working? Fix It Now

增支部4集54经/共住经第二(庄春江译)
  “比丘们!有这四种共住,哪四种?男悲惨者与女悲惨者一起共住;男悲惨者与女天神一起共住;男天神与女悲惨者一起共住;男天神与女天神一起共住。
  比丘们!而怎样是男悲惨者与女悲惨者一起共住?比丘们!这里,丈夫是杀生者、未给予而取者、邪淫者、妄语者、离间语者、粗恶语者、杂秽语者、贪婪者、有瞋害心者、邪见者、破戒者、恶法者,以被悭垢缠缚之心住于在家,是对沙门婆罗门们辱骂者、恶口者;他的妻子也是杀生者、未给予而取者、邪淫者、妄语者、离间语者、粗恶语者、杂秽语者、贪婪者、有瞋害心者、邪见者、破戒者、恶法者,以被悭垢缠缚之心住于在家,是对沙门婆罗门们辱骂者、恶口者,比丘们!这样是男悲惨者与女悲惨者一起共住。
  比丘们!而怎样是男悲惨者与女天神一起共住?比丘们!这里,丈夫是杀生者……(中略)邪见者、破戒者、恶法者,以被悭垢缠缚之心住于在家,是对沙门婆罗门们辱骂者、恶口者;他的妻子是离杀生者、离未给予而取者、离邪淫者、离妄语者、离离间语者、离粗恶语者、离杂秽语者、不贪婪者、无瞋害心者、正见者,持戒者,善法者,以离悭垢缠缚之心住于在家,是对沙门婆罗门们不辱骂者、不恶口者,比丘们!这样是男悲惨者与女天神一起共住。
  比丘们!而怎样是男天神与女悲惨者一起共住?比丘们!这里,丈夫是离杀生者、离未给予而取者、离邪淫者、离妄语者、离离间语者、离粗恶语者、离杂秽语者、不贪婪者、无瞋害心者、正见者,持戒者,善法者,以离悭垢缠缚之心住于在家,是对沙门婆罗门们不辱骂者、不恶口者;他的妻子是杀生者……(中略)邪见者、破戒者、恶法者,以被悭垢缠缚之心住于在家,是对沙门婆罗门们辱骂者、恶口者,比丘们!这样是男天神与女悲惨者一起共住。
  比丘们!而怎样是男天神与女天神一起共住?比丘们!这里,丈夫是离杀生者……(中略)正见者、持戒者、善法者,以离悭垢缠缚之心住于在家,是对沙门婆罗门们不辱骂者、不恶口者;他的妻子也是离杀生者……(中略)正见者、持戒者、善法者,以离悭垢缠缚之心住于在家,是对沙门婆罗门们不辱骂者、不恶口者,比丘们!这样是男天神与女天神一起共住。比丘们!这是四种共住。”
  “二者都是破戒者,卑鄙者、恶口者,
   他们是夫妻,来到共住的悲惨者们。
   丈夫是破戒者,卑鄙者、恶口者,
   妻子是持戒者,宽容者、离悭吝者,
   她是女天神,与悲惨的丈夫一起共住。
   丈夫是持戒者,宽容者、离悭吝者,
   妻子是破戒者,卑鄙者、恶口者,
   她是女悲惨者,与男天神丈夫一起共住。
   二者都是有信者、宽容者,自我抑制者、如法生活者,
   他们是夫妻,互相说可爱话者。
   这些者有丰富的利益,安乐被发现,
   敌人们成为不快乐的,当二者同是持戒者时。
   在这里实行法后,同戒与禁戒二者,
   有欢喜者在天的世界中,欲的欲求者们喜悦。”

(AN.4.54 10/25/2023 16:13:34 更新)

AN.4.54/ 4. Dutiyasaṃvāsasuttaṃ
   54. “Cattārome, bhikkhave, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.
   “Kathañca bhikkhave, chavo chavāya saddhiṃ saṃvasati. Idha, bhikkhave, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo chavāya saddhiṃ saṃvasati.
   “Kathañca, bhikkhave, chavo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātī …pe… micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo deviyā saddhiṃ saṃvasati.
   “Kathañca, bhikkhave, devo chavāya saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī …pe… micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo chavāya saddhiṃ saṃvasati.
   “Kathañca, bhikkhave, devo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato …pe… sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā …pe… sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo deviyā saddhiṃ saṃvasati. Ime kho, bhikkhave, cattāro saṃvāsā”ti.
  “Ubho ca honti dussīlā, kadariyā paribhāsakā;
  Te honti jānipatayo, chavā saṃvāsamāgatā.
  “Sāmiko hoti dussīlo, kadariyo paribhāsako;
  Bhariyā sīlavatī hoti, vadaññū vītamaccharā.
  Sāpi devī saṃvasati, chavena patinā saha.
  “Sāmiko sīlavā hoti, vadaññū vītamaccharo;
  Bhariyā hoti dussīlā, kadariyā paribhāsikā.
  Sāpi chavā saṃvasati, devena patinā saha.
  “Ubho saddhā vadaññū ca, saññatā dhammajīvino;
  Te honti jānipatayo, aññamaññaṃ piyaṃvadā.
  “Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;
  Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.
  “Idha dhammaṃ caritvāna, samasīlabbatā ubho;
  Nandino devalokasmiṃ, modanti kāmakāmino”ti. Catutthaṃ.

Comment