MENU

Fun & Interesting

संस्कृतशास्त्र-अध्यापन॥लघुसिद्धांतकौमुदी॥इकारांत शब्दरूप सिद्धि अजन्तपुल्लिंगप्रकरण||सखि शब्द Day-18

Dr. Kuldeep Gaur jigyasu 69 lượt xem 9 months ago
Video Not Working? Fix It Now

#लघुसिद्धांतकौमुदी, #laghusiddhantkaumudi, #अजन्तपुल्लिंगप्रकरण #Kuldeepgaurjigyasu
१७५. अनङ् सौ (पा.सू. ७/१/९३)
सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ॥

१७६. अलोऽन्त्यात्पूर्व उपधा (पा.सू. १/११/६५)
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥

१७७. सर्वनामस्थाने चासम्बुद्धौ (पा.सू. ६/४/८)
नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने॥

१७८. अपृक्त एकाल् प्रत्ययः (पा.सू. १/२/४१)
एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥

१७९. हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा.सू. ६/१/६८)
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

१८०. नलोपः प्रातिपदिकान्तस्य (पा.सू. ८/२/७)
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥

सखि+सु
सख् अन् सु
सखन्+सु
सखान्+सु स्
सखान्+स्
सखान्
सखा

🙏🙏धन्यवादाः! 🙏🙏

विद्वद्चरणचञ्चरीकः
कुलदीप गौड़: “जिज्ञासु”

सम्पूर्ण सन्धि को सरलता से समझने के लिये इस लिंक पर जायें-
https://youtube.com/playlist?list=PLMgTO027yEYTwEv9ZtDgjMYZ7BPzIUdo8
देखें अयादि सन्धि सार रूप में
https://youtu.be/PxD6rCV3sVc

Comment